सुबन्तावली ?सिंहव्याघ्रनिषेवित

Roma

नपुंसकम्एकद्विबहु
प्रथमासिंहव्याघ्रनिषेवितम् सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेवितानि
सम्बोधनम्सिंहव्याघ्रनिषेवित सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेवितानि
द्वितीयासिंहव्याघ्रनिषेवितम् सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेवितानि
तृतीयासिंहव्याघ्रनिषेवितेन सिंहव्याघ्रनिषेविताभ्याम् सिंहव्याघ्रनिषेवितैः
चतुर्थीसिंहव्याघ्रनिषेविताय सिंहव्याघ्रनिषेविताभ्याम् सिंहव्याघ्रनिषेवितेभ्यः
पञ्चमीसिंहव्याघ्रनिषेवितात् सिंहव्याघ्रनिषेविताभ्याम् सिंहव्याघ्रनिषेवितेभ्यः
षष्ठीसिंहव्याघ्रनिषेवितस्य सिंहव्याघ्रनिषेवितयोः सिंहव्याघ्रनिषेवितानाम्
सप्तमीसिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेवितयोः सिंहव्याघ्रनिषेवितेषु

समास सिंहव्याघ्रनिषेवित

अव्यय ॰सिंहव्याघ्रनिषेवितम् ॰सिंहव्याघ्रनिषेवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria