सुबन्तावली ?सिंहवक्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासिंहवक्त्रम् सिंहवक्त्रे सिंहवक्त्राणि
सम्बोधनम्सिंहवक्त्र सिंहवक्त्रे सिंहवक्त्राणि
द्वितीयासिंहवक्त्रम् सिंहवक्त्रे सिंहवक्त्राणि
तृतीयासिंहवक्त्रेण सिंहवक्त्राभ्याम् सिंहवक्त्रैः
चतुर्थीसिंहवक्त्राय सिंहवक्त्राभ्याम् सिंहवक्त्रेभ्यः
पञ्चमीसिंहवक्त्रात् सिंहवक्त्राभ्याम् सिंहवक्त्रेभ्यः
षष्ठीसिंहवक्त्रस्य सिंहवक्त्रयोः सिंहवक्त्राणाम्
सप्तमीसिंहवक्त्रे सिंहवक्त्रयोः सिंहवक्त्रेषु

समास सिंहवक्त्र

अव्यय ॰सिंहवक्त्रम् ॰सिंहवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria