सुबन्तावली ?सिंहरव

Roma

पुमान्एकद्विबहु
प्रथमासिंहरवः सिंहरवौ सिंहरवाः
सम्बोधनम्सिंहरव सिंहरवौ सिंहरवाः
द्वितीयासिंहरवम् सिंहरवौ सिंहरवान्
तृतीयासिंहरवेण सिंहरवाभ्याम् सिंहरवैः सिंहरवेभिः
चतुर्थीसिंहरवाय सिंहरवाभ्याम् सिंहरवेभ्यः
पञ्चमीसिंहरवात् सिंहरवाभ्याम् सिंहरवेभ्यः
षष्ठीसिंहरवस्य सिंहरवयोः सिंहरवाणाम्
सप्तमीसिंहरवे सिंहरवयोः सिंहरवेषु

समास सिंहरव

अव्यय ॰सिंहरवम् ॰सिंहरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria