सुबन्तावली ?सिंहरथ

Roma

पुमान्एकद्विबहु
प्रथमासिंहरथः सिंहरथौ सिंहरथाः
सम्बोधनम्सिंहरथ सिंहरथौ सिंहरथाः
द्वितीयासिंहरथम् सिंहरथौ सिंहरथान्
तृतीयासिंहरथेन सिंहरथाभ्याम् सिंहरथैः सिंहरथेभिः
चतुर्थीसिंहरथाय सिंहरथाभ्याम् सिंहरथेभ्यः
पञ्चमीसिंहरथात् सिंहरथाभ्याम् सिंहरथेभ्यः
षष्ठीसिंहरथस्य सिंहरथयोः सिंहरथानाम्
सप्तमीसिंहरथे सिंहरथयोः सिंहरथेषु

समास सिंहरथ

अव्यय ॰सिंहरथम् ॰सिंहरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria