सुबन्तावली ?सिंहनर्दिन्

Roma

पुमान्एकद्विबहु
प्रथमासिंहनर्दी सिंहनर्दिनौ सिंहनर्दिनः
सम्बोधनम्सिंहनर्दिन् सिंहनर्दिनौ सिंहनर्दिनः
द्वितीयासिंहनर्दिनम् सिंहनर्दिनौ सिंहनर्दिनः
तृतीयासिंहनर्दिना सिंहनर्दिभ्याम् सिंहनर्दिभिः
चतुर्थीसिंहनर्दिने सिंहनर्दिभ्याम् सिंहनर्दिभ्यः
पञ्चमीसिंहनर्दिनः सिंहनर्दिभ्याम् सिंहनर्दिभ्यः
षष्ठीसिंहनर्दिनः सिंहनर्दिनोः सिंहनर्दिनाम्
सप्तमीसिंहनर्दिनि सिंहनर्दिनोः सिंहनर्दिषु

समास सिंहनर्दि

अव्यय ॰सिंहनर्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria