सुबन्तावली ?सिंहनादगुग्गुलु

Roma

पुमान्एकद्विबहु
प्रथमासिंहनादगुग्गुलुः सिंहनादगुग्गुलू सिंहनादगुग्गुलवः
सम्बोधनम्सिंहनादगुग्गुलो सिंहनादगुग्गुलू सिंहनादगुग्गुलवः
द्वितीयासिंहनादगुग्गुलुम् सिंहनादगुग्गुलू सिंहनादगुग्गुलून्
तृतीयासिंहनादगुग्गुलुना सिंहनादगुग्गुलुभ्याम् सिंहनादगुग्गुलुभिः
चतुर्थीसिंहनादगुग्गुलवे सिंहनादगुग्गुलुभ्याम् सिंहनादगुग्गुलुभ्यः
पञ्चमीसिंहनादगुग्गुलोः सिंहनादगुग्गुलुभ्याम् सिंहनादगुग्गुलुभ्यः
षष्ठीसिंहनादगुग्गुलोः सिंहनादगुग्गुल्वोः सिंहनादगुग्गुलूनाम्
सप्तमीसिंहनादगुग्गुलौ सिंहनादगुग्गुल्वोः सिंहनादगुग्गुलुषु

समास सिंहनादगुग्गुलु

अव्यय ॰सिंहनादगुग्गुलु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria