सुबन्तावली ?सिंहहनु

Roma

नपुंसकम्एकद्विबहु
प्रथमासिंहहनु सिंहहनुनी सिंहहनूनि
सम्बोधनम्सिंहहनु सिंहहनुनी सिंहहनूनि
द्वितीयासिंहहनु सिंहहनुनी सिंहहनूनि
तृतीयासिंहहनुना सिंहहनुभ्याम् सिंहहनुभिः
चतुर्थीसिंहहनुने सिंहहनुभ्याम् सिंहहनुभ्यः
पञ्चमीसिंहहनुनः सिंहहनुभ्याम् सिंहहनुभ्यः
षष्ठीसिंहहनुनः सिंहहनुनोः सिंहहनूनाम्
सप्तमीसिंहहनुनि सिंहहनुनोः सिंहहनुषु

समास सिंहहनु

अव्यय ॰सिंहहनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria