Declension table of seśvarasāṅkhya

Deva

NeuterSingularDualPlural
Nominativeseśvarasāṅkhyam seśvarasāṅkhye seśvarasāṅkhyāni
Vocativeseśvarasāṅkhya seśvarasāṅkhye seśvarasāṅkhyāni
Accusativeseśvarasāṅkhyam seśvarasāṅkhye seśvarasāṅkhyāni
Instrumentalseśvarasāṅkhyena seśvarasāṅkhyābhyām seśvarasāṅkhyaiḥ
Dativeseśvarasāṅkhyāya seśvarasāṅkhyābhyām seśvarasāṅkhyebhyaḥ
Ablativeseśvarasāṅkhyāt seśvarasāṅkhyābhyām seśvarasāṅkhyebhyaḥ
Genitiveseśvarasāṅkhyasya seśvarasāṅkhyayoḥ seśvarasāṅkhyānām
Locativeseśvarasāṅkhye seśvarasāṅkhyayoḥ seśvarasāṅkhyeṣu

Compound seśvarasāṅkhya -

Adverb -seśvarasāṅkhyam -seśvarasāṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria