Declension table of sevyatva

Deva

NeuterSingularDualPlural
Nominativesevyatvam sevyatve sevyatvāni
Vocativesevyatva sevyatve sevyatvāni
Accusativesevyatvam sevyatve sevyatvāni
Instrumentalsevyatvena sevyatvābhyām sevyatvaiḥ
Dativesevyatvāya sevyatvābhyām sevyatvebhyaḥ
Ablativesevyatvāt sevyatvābhyām sevyatvebhyaḥ
Genitivesevyatvasya sevyatvayoḥ sevyatvānām
Locativesevyatve sevyatvayoḥ sevyatveṣu

Compound sevyatva -

Adverb -sevyatvam -sevyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria