Declension table of sevyasevaka

Deva

NeuterSingularDualPlural
Nominativesevyasevakam sevyasevake sevyasevakāni
Vocativesevyasevaka sevyasevake sevyasevakāni
Accusativesevyasevakam sevyasevake sevyasevakāni
Instrumentalsevyasevakena sevyasevakābhyām sevyasevakaiḥ
Dativesevyasevakāya sevyasevakābhyām sevyasevakebhyaḥ
Ablativesevyasevakāt sevyasevakābhyām sevyasevakebhyaḥ
Genitivesevyasevakasya sevyasevakayoḥ sevyasevakānām
Locativesevyasevake sevyasevakayoḥ sevyasevakeṣu

Compound sevyasevaka -

Adverb -sevyasevakam -sevyasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria