Declension table of sevyasevaka

Deva

MasculineSingularDualPlural
Nominativesevyasevakaḥ sevyasevakau sevyasevakāḥ
Vocativesevyasevaka sevyasevakau sevyasevakāḥ
Accusativesevyasevakam sevyasevakau sevyasevakān
Instrumentalsevyasevakena sevyasevakābhyām sevyasevakaiḥ sevyasevakebhiḥ
Dativesevyasevakāya sevyasevakābhyām sevyasevakebhyaḥ
Ablativesevyasevakāt sevyasevakābhyām sevyasevakebhyaḥ
Genitivesevyasevakasya sevyasevakayoḥ sevyasevakānām
Locativesevyasevake sevyasevakayoḥ sevyasevakeṣu

Compound sevyasevaka -

Adverb -sevyasevakam -sevyasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria