Declension table of ?sevitavya

Deva

MasculineSingularDualPlural
Nominativesevitavyaḥ sevitavyau sevitavyāḥ
Vocativesevitavya sevitavyau sevitavyāḥ
Accusativesevitavyam sevitavyau sevitavyān
Instrumentalsevitavyena sevitavyābhyām sevitavyaiḥ sevitavyebhiḥ
Dativesevitavyāya sevitavyābhyām sevitavyebhyaḥ
Ablativesevitavyāt sevitavyābhyām sevitavyebhyaḥ
Genitivesevitavyasya sevitavyayoḥ sevitavyānām
Locativesevitavye sevitavyayoḥ sevitavyeṣu

Compound sevitavya -

Adverb -sevitavyam -sevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria