Declension table of ?sevitavatī

Deva

FeminineSingularDualPlural
Nominativesevitavatī sevitavatyau sevitavatyaḥ
Vocativesevitavati sevitavatyau sevitavatyaḥ
Accusativesevitavatīm sevitavatyau sevitavatīḥ
Instrumentalsevitavatyā sevitavatībhyām sevitavatībhiḥ
Dativesevitavatyai sevitavatībhyām sevitavatībhyaḥ
Ablativesevitavatyāḥ sevitavatībhyām sevitavatībhyaḥ
Genitivesevitavatyāḥ sevitavatyoḥ sevitavatīnām
Locativesevitavatyām sevitavatyoḥ sevitavatīṣu

Compound sevitavati - sevitavatī -

Adverb -sevitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria