Declension table of ?sevitavat

Deva

NeuterSingularDualPlural
Nominativesevitavat sevitavantī sevitavatī sevitavanti
Vocativesevitavat sevitavantī sevitavatī sevitavanti
Accusativesevitavat sevitavantī sevitavatī sevitavanti
Instrumentalsevitavatā sevitavadbhyām sevitavadbhiḥ
Dativesevitavate sevitavadbhyām sevitavadbhyaḥ
Ablativesevitavataḥ sevitavadbhyām sevitavadbhyaḥ
Genitivesevitavataḥ sevitavatoḥ sevitavatām
Locativesevitavati sevitavatoḥ sevitavatsu

Adverb -sevitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria