Declension table of ?sevitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sevitavān | sevitavantau | sevitavantaḥ |
Vocative | sevitavan | sevitavantau | sevitavantaḥ |
Accusative | sevitavantam | sevitavantau | sevitavataḥ |
Instrumental | sevitavatā | sevitavadbhyām | sevitavadbhiḥ |
Dative | sevitavate | sevitavadbhyām | sevitavadbhyaḥ |
Ablative | sevitavataḥ | sevitavadbhyām | sevitavadbhyaḥ |
Genitive | sevitavataḥ | sevitavatoḥ | sevitavatām |
Locative | sevitavati | sevitavatoḥ | sevitavatsu |