Declension table of ?sevitavat

Deva

MasculineSingularDualPlural
Nominativesevitavān sevitavantau sevitavantaḥ
Vocativesevitavan sevitavantau sevitavantaḥ
Accusativesevitavantam sevitavantau sevitavataḥ
Instrumentalsevitavatā sevitavadbhyām sevitavadbhiḥ
Dativesevitavate sevitavadbhyām sevitavadbhyaḥ
Ablativesevitavataḥ sevitavadbhyām sevitavadbhyaḥ
Genitivesevitavataḥ sevitavatoḥ sevitavatām
Locativesevitavati sevitavatoḥ sevitavatsu

Compound sevitavat -

Adverb -sevitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria