Declension table of sevita

Deva

NeuterSingularDualPlural
Nominativesevitam sevite sevitāni
Vocativesevita sevite sevitāni
Accusativesevitam sevite sevitāni
Instrumentalsevitena sevitābhyām sevitaiḥ
Dativesevitāya sevitābhyām sevitebhyaḥ
Ablativesevitāt sevitābhyām sevitebhyaḥ
Genitivesevitasya sevitayoḥ sevitānām
Locativesevite sevitayoḥ seviteṣu

Compound sevita -

Adverb -sevitam -sevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria