Declension table of ?seviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeseviṣyamāṇā seviṣyamāṇe seviṣyamāṇāḥ
Vocativeseviṣyamāṇe seviṣyamāṇe seviṣyamāṇāḥ
Accusativeseviṣyamāṇām seviṣyamāṇe seviṣyamāṇāḥ
Instrumentalseviṣyamāṇayā seviṣyamāṇābhyām seviṣyamāṇābhiḥ
Dativeseviṣyamāṇāyai seviṣyamāṇābhyām seviṣyamāṇābhyaḥ
Ablativeseviṣyamāṇāyāḥ seviṣyamāṇābhyām seviṣyamāṇābhyaḥ
Genitiveseviṣyamāṇāyāḥ seviṣyamāṇayoḥ seviṣyamāṇānām
Locativeseviṣyamāṇāyām seviṣyamāṇayoḥ seviṣyamāṇāsu

Adverb -seviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria