सुबन्तावली ?सेवयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासेवयिष्यन्ती सेवयिष्यन्त्यौ सेवयिष्यन्त्यः
सम्बोधनम्सेवयिष्यन्ति सेवयिष्यन्त्यौ सेवयिष्यन्त्यः
द्वितीयासेवयिष्यन्तीम् सेवयिष्यन्त्यौ सेवयिष्यन्तीः
तृतीयासेवयिष्यन्त्या सेवयिष्यन्तीभ्याम् सेवयिष्यन्तीभिः
चतुर्थीसेवयिष्यन्त्यै सेवयिष्यन्तीभ्याम् सेवयिष्यन्तीभ्यः
पञ्चमीसेवयिष्यन्त्याः सेवयिष्यन्तीभ्याम् सेवयिष्यन्तीभ्यः
षष्ठीसेवयिष्यन्त्याः सेवयिष्यन्त्योः सेवयिष्यन्तीनाम्
सप्तमीसेवयिष्यन्त्याम् सेवयिष्यन्त्योः सेवयिष्यन्तीषु

समास सेवयिष्यन्ति सेवयिष्यन्ती

अव्यय ॰सेवयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria