Declension table of ?sevayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesevayiṣyamāṇā sevayiṣyamāṇe sevayiṣyamāṇāḥ
Vocativesevayiṣyamāṇe sevayiṣyamāṇe sevayiṣyamāṇāḥ
Accusativesevayiṣyamāṇām sevayiṣyamāṇe sevayiṣyamāṇāḥ
Instrumentalsevayiṣyamāṇayā sevayiṣyamāṇābhyām sevayiṣyamāṇābhiḥ
Dativesevayiṣyamāṇāyai sevayiṣyamāṇābhyām sevayiṣyamāṇābhyaḥ
Ablativesevayiṣyamāṇāyāḥ sevayiṣyamāṇābhyām sevayiṣyamāṇābhyaḥ
Genitivesevayiṣyamāṇāyāḥ sevayiṣyamāṇayoḥ sevayiṣyamāṇānām
Locativesevayiṣyamāṇāyām sevayiṣyamāṇayoḥ sevayiṣyamāṇāsu

Adverb -sevayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria