सुबन्तावली ?सेवयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासेवयिष्यमाणः सेवयिष्यमाणौ सेवयिष्यमाणाः
सम्बोधनम्सेवयिष्यमाण सेवयिष्यमाणौ सेवयिष्यमाणाः
द्वितीयासेवयिष्यमाणम् सेवयिष्यमाणौ सेवयिष्यमाणान्
तृतीयासेवयिष्यमाणेन सेवयिष्यमाणाभ्याम् सेवयिष्यमाणैः सेवयिष्यमाणेभिः
चतुर्थीसेवयिष्यमाणाय सेवयिष्यमाणाभ्याम् सेवयिष्यमाणेभ्यः
पञ्चमीसेवयिष्यमाणात् सेवयिष्यमाणाभ्याम् सेवयिष्यमाणेभ्यः
षष्ठीसेवयिष्यमाणस्य सेवयिष्यमाणयोः सेवयिष्यमाणानाम्
सप्तमीसेवयिष्यमाणे सेवयिष्यमाणयोः सेवयिष्यमाणेषु

समास सेवयिष्यमाण

अव्यय ॰सेवयिष्यमाणम् ॰सेवयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria