Declension table of ?sevayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesevayiṣyamāṇaḥ sevayiṣyamāṇau sevayiṣyamāṇāḥ
Vocativesevayiṣyamāṇa sevayiṣyamāṇau sevayiṣyamāṇāḥ
Accusativesevayiṣyamāṇam sevayiṣyamāṇau sevayiṣyamāṇān
Instrumentalsevayiṣyamāṇena sevayiṣyamāṇābhyām sevayiṣyamāṇaiḥ sevayiṣyamāṇebhiḥ
Dativesevayiṣyamāṇāya sevayiṣyamāṇābhyām sevayiṣyamāṇebhyaḥ
Ablativesevayiṣyamāṇāt sevayiṣyamāṇābhyām sevayiṣyamāṇebhyaḥ
Genitivesevayiṣyamāṇasya sevayiṣyamāṇayoḥ sevayiṣyamāṇānām
Locativesevayiṣyamāṇe sevayiṣyamāṇayoḥ sevayiṣyamāṇeṣu

Compound sevayiṣyamāṇa -

Adverb -sevayiṣyamāṇam -sevayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria