Declension table of ?sevayamāna

Deva

NeuterSingularDualPlural
Nominativesevayamānam sevayamāne sevayamānāni
Vocativesevayamāna sevayamāne sevayamānāni
Accusativesevayamānam sevayamāne sevayamānāni
Instrumentalsevayamānena sevayamānābhyām sevayamānaiḥ
Dativesevayamānāya sevayamānābhyām sevayamānebhyaḥ
Ablativesevayamānāt sevayamānābhyām sevayamānebhyaḥ
Genitivesevayamānasya sevayamānayoḥ sevayamānānām
Locativesevayamāne sevayamānayoḥ sevayamāneṣu

Compound sevayamāna -

Adverb -sevayamānam -sevayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria