Declension table of ?sevatī

Deva

FeminineSingularDualPlural
Nominativesevatī sevatyau sevatyaḥ
Vocativesevati sevatyau sevatyaḥ
Accusativesevatīm sevatyau sevatīḥ
Instrumentalsevatyā sevatībhyām sevatībhiḥ
Dativesevatyai sevatībhyām sevatībhyaḥ
Ablativesevatyāḥ sevatībhyām sevatībhyaḥ
Genitivesevatyāḥ sevatyoḥ sevatīnām
Locativesevatyām sevatyoḥ sevatīṣu

Compound sevati - sevatī -

Adverb -sevati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria