Declension table of ?sevana

Deva

MasculineSingularDualPlural
Nominativesevanaḥ sevanau sevanāḥ
Vocativesevana sevanau sevanāḥ
Accusativesevanam sevanau sevanān
Instrumentalsevanena sevanābhyām sevanaiḥ sevanebhiḥ
Dativesevanāya sevanābhyām sevanebhyaḥ
Ablativesevanāt sevanābhyām sevanebhyaḥ
Genitivesevanasya sevanayoḥ sevanānām
Locativesevane sevanayoḥ sevaneṣu

Compound sevana -

Adverb -sevanam -sevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria