Declension table of sevana_2

Deva

NeuterSingularDualPlural
Nominativesevanam sevane sevanāni
Vocativesevana sevane sevanāni
Accusativesevanam sevane sevanāni
Instrumentalsevanena sevanābhyām sevanaiḥ
Dativesevanāya sevanābhyām sevanebhyaḥ
Ablativesevanāt sevanābhyām sevanebhyaḥ
Genitivesevanasya sevanayoḥ sevanānām
Locativesevane sevanayoḥ sevaneṣu

Compound sevana -

Adverb -sevanam -sevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria