Declension table of ?sevamāna

Deva

MasculineSingularDualPlural
Nominativesevamānaḥ sevamānau sevamānāḥ
Vocativesevamāna sevamānau sevamānāḥ
Accusativesevamānam sevamānau sevamānān
Instrumentalsevamānena sevamānābhyām sevamānaiḥ sevamānebhiḥ
Dativesevamānāya sevamānābhyām sevamānebhyaḥ
Ablativesevamānāt sevamānābhyām sevamānebhyaḥ
Genitivesevamānasya sevamānayoḥ sevamānānām
Locativesevamāne sevamānayoḥ sevamāneṣu

Compound sevamāna -

Adverb -sevamānam -sevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria