Declension table of sevaka

Deva

NeuterSingularDualPlural
Nominativesevakam sevake sevakāni
Vocativesevaka sevake sevakāni
Accusativesevakam sevake sevakāni
Instrumentalsevakena sevakābhyām sevakaiḥ
Dativesevakāya sevakābhyām sevakebhyaḥ
Ablativesevakāt sevakābhyām sevakebhyaḥ
Genitivesevakasya sevakayoḥ sevakānām
Locativesevake sevakayoḥ sevakeṣu

Compound sevaka -

Adverb -sevakam -sevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria