Declension table of seva

Deva

NeuterSingularDualPlural
Nominativesevam seve sevāni
Vocativeseva seve sevāni
Accusativesevam seve sevāni
Instrumentalsevena sevābhyām sevaiḥ
Dativesevāya sevābhyām sevebhyaḥ
Ablativesevāt sevābhyām sevebhyaḥ
Genitivesevasya sevayoḥ sevānām
Locativeseve sevayoḥ seveṣu

Compound seva -

Adverb -sevam -sevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria