सुबन्तावली ?सेतुस्नानविधि

Roma

पुमान्एकद्विबहु
प्रथमासेतुस्नानविधिः सेतुस्नानविधी सेतुस्नानविधयः
सम्बोधनम्सेतुस्नानविधे सेतुस्नानविधी सेतुस्नानविधयः
द्वितीयासेतुस्नानविधिम् सेतुस्नानविधी सेतुस्नानविधीन्
तृतीयासेतुस्नानविधिना सेतुस्नानविधिभ्याम् सेतुस्नानविधिभिः
चतुर्थीसेतुस्नानविधये सेतुस्नानविधिभ्याम् सेतुस्नानविधिभ्यः
पञ्चमीसेतुस्नानविधेः सेतुस्नानविधिभ्याम् सेतुस्नानविधिभ्यः
षष्ठीसेतुस्नानविधेः सेतुस्नानविध्योः सेतुस्नानविधीनाम्
सप्तमीसेतुस्नानविधौ सेतुस्नानविध्योः सेतुस्नानविधिषु

समास सेतुस्नानविधि

अव्यय ॰सेतुस्नानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria