Declension table of setubandhāsana

Deva

NeuterSingularDualPlural
Nominativesetubandhāsanam setubandhāsane setubandhāsanāni
Vocativesetubandhāsana setubandhāsane setubandhāsanāni
Accusativesetubandhāsanam setubandhāsane setubandhāsanāni
Instrumentalsetubandhāsanena setubandhāsanābhyām setubandhāsanaiḥ
Dativesetubandhāsanāya setubandhāsanābhyām setubandhāsanebhyaḥ
Ablativesetubandhāsanāt setubandhāsanābhyām setubandhāsanebhyaḥ
Genitivesetubandhāsanasya setubandhāsanayoḥ setubandhāsanānām
Locativesetubandhāsane setubandhāsanayoḥ setubandhāsaneṣu

Compound setubandhāsana -

Adverb -setubandhāsanam -setubandhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria