Declension table of ?senāsthāna

Deva

NeuterSingularDualPlural
Nominativesenāsthānam senāsthāne senāsthānāni
Vocativesenāsthāna senāsthāne senāsthānāni
Accusativesenāsthānam senāsthāne senāsthānāni
Instrumentalsenāsthānena senāsthānābhyām senāsthānaiḥ
Dativesenāsthānāya senāsthānābhyām senāsthānebhyaḥ
Ablativesenāsthānāt senāsthānābhyām senāsthānebhyaḥ
Genitivesenāsthānasya senāsthānayoḥ senāsthānānām
Locativesenāsthāne senāsthānayoḥ senāsthāneṣu

Compound senāsthāna -

Adverb -senāsthānam -senāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria