Declension table of senānigrāmaṇī

Deva

MasculineSingularDualPlural
Nominativesenānigrāmaṇīḥ senānigrāmaṇyā senānigrāmaṇyaḥ
Vocativesenānigrāmaṇīḥ senānigrāmaṇi senānigrāmaṇyā senānigrāmaṇyaḥ
Accusativesenānigrāmaṇyam senānigrāmaṇyā senānigrāmaṇyaḥ
Instrumentalsenānigrāmaṇyā senānigrāmaṇībhyām senānigrāmaṇībhiḥ
Dativesenānigrāmaṇye senānigrāmaṇībhyām senānigrāmaṇībhyaḥ
Ablativesenānigrāmaṇyaḥ senānigrāmaṇībhyām senānigrāmaṇībhyaḥ
Genitivesenānigrāmaṇyaḥ senānigrāmaṇyoḥ senānigrāmaṇīnām
Locativesenānigrāmaṇyi senānigrāmaṇyām senānigrāmaṇyoḥ senānigrāmaṇīṣu

Compound senānigrāmaṇi - senānigrāmaṇī -

Adverb -senānigrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria