Declension table of ?senānibhogīna

Deva

NeuterSingularDualPlural
Nominativesenānibhogīnam senānibhogīne senānibhogīnāni
Vocativesenānibhogīna senānibhogīne senānibhogīnāni
Accusativesenānibhogīnam senānibhogīne senānibhogīnāni
Instrumentalsenānibhogīnena senānibhogīnābhyām senānibhogīnaiḥ
Dativesenānibhogīnāya senānibhogīnābhyām senānibhogīnebhyaḥ
Ablativesenānibhogīnāt senānibhogīnābhyām senānibhogīnebhyaḥ
Genitivesenānibhogīnasya senānibhogīnayoḥ senānibhogīnānām
Locativesenānibhogīne senānibhogīnayoḥ senānibhogīneṣu

Compound senānibhogīna -

Adverb -senānibhogīnam -senānibhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria