Declension table of ?senāna

Deva

MasculineSingularDualPlural
Nominativesenānaḥ senānau senānāḥ
Vocativesenāna senānau senānāḥ
Accusativesenānam senānau senānān
Instrumentalsenānena senānābhyām senānaiḥ senānebhiḥ
Dativesenānāya senānābhyām senānebhyaḥ
Ablativesenānāt senānābhyām senānebhyaḥ
Genitivesenānasya senānayoḥ senānānām
Locativesenāne senānayoḥ senāneṣu

Compound senāna -

Adverb -senānam -senānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria