Declension table of ?senākarman

Deva

NeuterSingularDualPlural
Nominativesenākarma senākarmaṇī senākarmāṇi
Vocativesenākarman senākarma senākarmaṇī senākarmāṇi
Accusativesenākarma senākarmaṇī senākarmāṇi
Instrumentalsenākarmaṇā senākarmabhyām senākarmabhiḥ
Dativesenākarmaṇe senākarmabhyām senākarmabhyaḥ
Ablativesenākarmaṇaḥ senākarmabhyām senākarmabhyaḥ
Genitivesenākarmaṇaḥ senākarmaṇoḥ senākarmaṇām
Locativesenākarmaṇi senākarmaṇoḥ senākarmasu

Compound senākarma -

Adverb -senākarma -senākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria