Declension table of senādhipati

Deva

MasculineSingularDualPlural
Nominativesenādhipatiḥ senādhipatī senādhipatayaḥ
Vocativesenādhipate senādhipatī senādhipatayaḥ
Accusativesenādhipatim senādhipatī senādhipatīn
Instrumentalsenādhipatinā senādhipatibhyām senādhipatibhiḥ
Dativesenādhipataye senādhipatibhyām senādhipatibhyaḥ
Ablativesenādhipateḥ senādhipatibhyām senādhipatibhyaḥ
Genitivesenādhipateḥ senādhipatyoḥ senādhipatīnām
Locativesenādhipatau senādhipatyoḥ senādhipatiṣu

Compound senādhipati -

Adverb -senādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria