Declension table of senādhinātha

Deva

MasculineSingularDualPlural
Nominativesenādhināthaḥ senādhināthau senādhināthāḥ
Vocativesenādhinātha senādhināthau senādhināthāḥ
Accusativesenādhinātham senādhināthau senādhināthān
Instrumentalsenādhināthena senādhināthābhyām senādhināthaiḥ senādhināthebhiḥ
Dativesenādhināthāya senādhināthābhyām senādhināthebhyaḥ
Ablativesenādhināthāt senādhināthābhyām senādhināthebhyaḥ
Genitivesenādhināthasya senādhināthayoḥ senādhināthānām
Locativesenādhināthe senādhināthayoḥ senādhinātheṣu

Compound senādhinātha -

Adverb -senādhinātham -senādhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria