Declension table of ?selivas

Deva

NeuterSingularDualPlural
Nominativeselivat seluṣī selivāṃsi
Vocativeselivat seluṣī selivāṃsi
Accusativeselivat seluṣī selivāṃsi
Instrumentalseluṣā selivadbhyām selivadbhiḥ
Dativeseluṣe selivadbhyām selivadbhyaḥ
Ablativeseluṣaḥ selivadbhyām selivadbhyaḥ
Genitiveseluṣaḥ seluṣoḥ seluṣām
Locativeseluṣi seluṣoḥ selivatsu

Compound selivat -

Adverb -selivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria