Declension table of seliṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | seliṣyat | seliṣyantī seliṣyatī | seliṣyanti |
Vocative | seliṣyat | seliṣyantī seliṣyatī | seliṣyanti |
Accusative | seliṣyat | seliṣyantī seliṣyatī | seliṣyanti |
Instrumental | seliṣyatā | seliṣyadbhyām | seliṣyadbhiḥ |
Dative | seliṣyate | seliṣyadbhyām | seliṣyadbhyaḥ |
Ablative | seliṣyataḥ | seliṣyadbhyām | seliṣyadbhyaḥ |
Genitive | seliṣyataḥ | seliṣyatoḥ | seliṣyatām |
Locative | seliṣyati | seliṣyatoḥ | seliṣyatsu |