Declension table of seliṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | seliṣyantī | seliṣyantyau | seliṣyantyaḥ |
Vocative | seliṣyanti | seliṣyantyau | seliṣyantyaḥ |
Accusative | seliṣyantīm | seliṣyantyau | seliṣyantīḥ |
Instrumental | seliṣyantyā | seliṣyantībhyām | seliṣyantībhiḥ |
Dative | seliṣyantyai | seliṣyantībhyām | seliṣyantībhyaḥ |
Ablative | seliṣyantyāḥ | seliṣyantībhyām | seliṣyantībhyaḥ |
Genitive | seliṣyantyāḥ | seliṣyantyoḥ | seliṣyantīnām |
Locative | seliṣyantyām | seliṣyantyoḥ | seliṣyantīṣu |