Declension table of ?seliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeseliṣyamāṇā seliṣyamāṇe seliṣyamāṇāḥ
Vocativeseliṣyamāṇe seliṣyamāṇe seliṣyamāṇāḥ
Accusativeseliṣyamāṇām seliṣyamāṇe seliṣyamāṇāḥ
Instrumentalseliṣyamāṇayā seliṣyamāṇābhyām seliṣyamāṇābhiḥ
Dativeseliṣyamāṇāyai seliṣyamāṇābhyām seliṣyamāṇābhyaḥ
Ablativeseliṣyamāṇāyāḥ seliṣyamāṇābhyām seliṣyamāṇābhyaḥ
Genitiveseliṣyamāṇāyāḥ seliṣyamāṇayoḥ seliṣyamāṇānām
Locativeseliṣyamāṇāyām seliṣyamāṇayoḥ seliṣyamāṇāsu

Adverb -seliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria