Declension table of seliṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | seliṣyamāṇā | seliṣyamāṇe | seliṣyamāṇāḥ |
Vocative | seliṣyamāṇe | seliṣyamāṇe | seliṣyamāṇāḥ |
Accusative | seliṣyamāṇām | seliṣyamāṇe | seliṣyamāṇāḥ |
Instrumental | seliṣyamāṇayā | seliṣyamāṇābhyām | seliṣyamāṇābhiḥ |
Dative | seliṣyamāṇāyai | seliṣyamāṇābhyām | seliṣyamāṇābhyaḥ |
Ablative | seliṣyamāṇāyāḥ | seliṣyamāṇābhyām | seliṣyamāṇābhyaḥ |
Genitive | seliṣyamāṇāyāḥ | seliṣyamāṇayoḥ | seliṣyamāṇānām |
Locative | seliṣyamāṇāyām | seliṣyamāṇayoḥ | seliṣyamāṇāsu |