Declension table of ?seliṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | seliṣyamāṇaḥ | seliṣyamāṇau | seliṣyamāṇāḥ |
Vocative | seliṣyamāṇa | seliṣyamāṇau | seliṣyamāṇāḥ |
Accusative | seliṣyamāṇam | seliṣyamāṇau | seliṣyamāṇān |
Instrumental | seliṣyamāṇena | seliṣyamāṇābhyām | seliṣyamāṇaiḥ |
Dative | seliṣyamāṇāya | seliṣyamāṇābhyām | seliṣyamāṇebhyaḥ |
Ablative | seliṣyamāṇāt | seliṣyamāṇābhyām | seliṣyamāṇebhyaḥ |
Genitive | seliṣyamāṇasya | seliṣyamāṇayoḥ | seliṣyamāṇānām |
Locative | seliṣyamāṇe | seliṣyamāṇayoḥ | seliṣyamāṇeṣu |