Declension table of ?seliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeseliṣyamāṇaḥ seliṣyamāṇau seliṣyamāṇāḥ
Vocativeseliṣyamāṇa seliṣyamāṇau seliṣyamāṇāḥ
Accusativeseliṣyamāṇam seliṣyamāṇau seliṣyamāṇān
Instrumentalseliṣyamāṇena seliṣyamāṇābhyām seliṣyamāṇaiḥ seliṣyamāṇebhiḥ
Dativeseliṣyamāṇāya seliṣyamāṇābhyām seliṣyamāṇebhyaḥ
Ablativeseliṣyamāṇāt seliṣyamāṇābhyām seliṣyamāṇebhyaḥ
Genitiveseliṣyamāṇasya seliṣyamāṇayoḥ seliṣyamāṇānām
Locativeseliṣyamāṇe seliṣyamāṇayoḥ seliṣyamāṇeṣu

Compound seliṣyamāṇa -

Adverb -seliṣyamāṇam -seliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria