Declension table of ?sekta

Deva

NeuterSingularDualPlural
Nominativesektam sekte sektāni
Vocativesekta sekte sektāni
Accusativesektam sekte sektāni
Instrumentalsektena sektābhyām sektaiḥ
Dativesektāya sektābhyām sektebhyaḥ
Ablativesektāt sektābhyām sektebhyaḥ
Genitivesektasya sektayoḥ sektānām
Locativesekte sektayoḥ sekteṣu

Compound sekta -

Adverb -sektam -sektāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria