Declension table of ?sekiṣyantī

Deva

FeminineSingularDualPlural
Nominativesekiṣyantī sekiṣyantyau sekiṣyantyaḥ
Vocativesekiṣyanti sekiṣyantyau sekiṣyantyaḥ
Accusativesekiṣyantīm sekiṣyantyau sekiṣyantīḥ
Instrumentalsekiṣyantyā sekiṣyantībhyām sekiṣyantībhiḥ
Dativesekiṣyantyai sekiṣyantībhyām sekiṣyantībhyaḥ
Ablativesekiṣyantyāḥ sekiṣyantībhyām sekiṣyantībhyaḥ
Genitivesekiṣyantyāḥ sekiṣyantyoḥ sekiṣyantīnām
Locativesekiṣyantyām sekiṣyantyoḥ sekiṣyantīṣu

Compound sekiṣyanti - sekiṣyantī -

Adverb -sekiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria