Declension table of ?sekiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesekiṣyamāṇā sekiṣyamāṇe sekiṣyamāṇāḥ
Vocativesekiṣyamāṇe sekiṣyamāṇe sekiṣyamāṇāḥ
Accusativesekiṣyamāṇām sekiṣyamāṇe sekiṣyamāṇāḥ
Instrumentalsekiṣyamāṇayā sekiṣyamāṇābhyām sekiṣyamāṇābhiḥ
Dativesekiṣyamāṇāyai sekiṣyamāṇābhyām sekiṣyamāṇābhyaḥ
Ablativesekiṣyamāṇāyāḥ sekiṣyamāṇābhyām sekiṣyamāṇābhyaḥ
Genitivesekiṣyamāṇāyāḥ sekiṣyamāṇayoḥ sekiṣyamāṇānām
Locativesekiṣyamāṇāyām sekiṣyamāṇayoḥ sekiṣyamāṇāsu

Adverb -sekiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria