Declension table of ?sekiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesekiṣyamāṇam sekiṣyamāṇe sekiṣyamāṇāni
Vocativesekiṣyamāṇa sekiṣyamāṇe sekiṣyamāṇāni
Accusativesekiṣyamāṇam sekiṣyamāṇe sekiṣyamāṇāni
Instrumentalsekiṣyamāṇena sekiṣyamāṇābhyām sekiṣyamāṇaiḥ
Dativesekiṣyamāṇāya sekiṣyamāṇābhyām sekiṣyamāṇebhyaḥ
Ablativesekiṣyamāṇāt sekiṣyamāṇābhyām sekiṣyamāṇebhyaḥ
Genitivesekiṣyamāṇasya sekiṣyamāṇayoḥ sekiṣyamāṇānām
Locativesekiṣyamāṇe sekiṣyamāṇayoḥ sekiṣyamāṇeṣu

Compound sekiṣyamāṇa -

Adverb -sekiṣyamāṇam -sekiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria