Declension table of ?sekṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesekṣyamāṇam sekṣyamāṇe sekṣyamāṇāni
Vocativesekṣyamāṇa sekṣyamāṇe sekṣyamāṇāni
Accusativesekṣyamāṇam sekṣyamāṇe sekṣyamāṇāni
Instrumentalsekṣyamāṇena sekṣyamāṇābhyām sekṣyamāṇaiḥ
Dativesekṣyamāṇāya sekṣyamāṇābhyām sekṣyamāṇebhyaḥ
Ablativesekṣyamāṇāt sekṣyamāṇābhyām sekṣyamāṇebhyaḥ
Genitivesekṣyamāṇasya sekṣyamāṇayoḥ sekṣyamāṇānām
Locativesekṣyamāṇe sekṣyamāṇayoḥ sekṣyamāṇeṣu

Compound sekṣyamāṇa -

Adverb -sekṣyamāṇam -sekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria