Declension table of ?sehana

Deva

MasculineSingularDualPlural
Nominativesehanaḥ sehanau sehanāḥ
Vocativesehana sehanau sehanāḥ
Accusativesehanam sehanau sehanān
Instrumentalsehanena sehanābhyām sehanaiḥ sehanebhiḥ
Dativesehanāya sehanābhyām sehanebhyaḥ
Ablativesehanāt sehanābhyām sehanebhyaḥ
Genitivesehanasya sehanayoḥ sehanānām
Locativesehane sehanayoḥ sehaneṣu

Compound sehana -

Adverb -sehanam -sehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria