Declension table of ?seghivas

Deva

NeuterSingularDualPlural
Nominativeseghivat seghuṣī seghivāṃsi
Vocativeseghivat seghuṣī seghivāṃsi
Accusativeseghivat seghuṣī seghivāṃsi
Instrumentalseghuṣā seghivadbhyām seghivadbhiḥ
Dativeseghuṣe seghivadbhyām seghivadbhyaḥ
Ablativeseghuṣaḥ seghivadbhyām seghivadbhyaḥ
Genitiveseghuṣaḥ seghuṣoḥ seghuṣām
Locativeseghuṣi seghuṣoḥ seghivatsu

Compound seghivat -

Adverb -seghivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria